Original

तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः ।ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता ॥ ३२ ॥

Segmented

तथा अस्तु इति ततो देवैः प्रीतैः उक्तः स पार्थिवः ऋषिभिः च स गन्धर्वैः उत्तङ्केन च धीमता

Analysis

Word Lemma Parse
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
ततो ततस् pos=i
देवैः देव pos=n,g=m,c=3,n=p
प्रीतैः प्री pos=va,g=m,c=3,n=p,f=part
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
उत्तङ्केन उत्तङ्क pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s