Original

दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः ।सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च ।धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः ॥ ३१ ॥

Segmented

दद्याम् वित्तम् द्विजाग्र्येभ्यः शत्रूणाम् च अपि दुर्जयः सख्यम् च विष्णुना मे स्याद् भूतेषु अद्रोहः एव च धर्मे रतिः च सततम् स्वर्गे वासस् तथा अक्षयः

Analysis

Word Lemma Parse
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
वित्तम् वित्त pos=n,g=n,c=2,n=s
द्विजाग्र्येभ्यः द्विजाग्र्य pos=n,g=m,c=4,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
pos=i
विष्णुना विष्णु pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भूतेषु भूत pos=n,g=n,c=7,n=p
अद्रोहः अद्रोह pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
रतिः रति pos=n,g=f,c=1,n=s
pos=i
सततम् सततम् pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
वासस् वास pos=n,g=m,c=1,n=s
तथा तथा pos=i
अक्षयः अक्षय pos=a,g=m,c=1,n=s