Original

प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा ।वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा ।अतीव मुदितो राजन्निदं वचनमब्रवीत् ॥ ३० ॥

Segmented

प्रीतैः च त्रिदशैः सर्वैः महा-ऋषि-सहितैः तदा वरम् वृणीष्व इति उक्तवान् स प्राञ्जलिः प्रणतस् तदा अतीव मुदितो राजन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
प्रीतैः प्री pos=va,g=m,c=3,n=p,f=part
pos=i
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
सहितैः सहित pos=a,g=m,c=3,n=p
तदा तदा pos=i
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रणतस् प्रणम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अतीव अतीव pos=i
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan