Original

देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् ।अवध्योऽहं भवेयं वै वर एष वृतो मया ॥ ३ ॥

Segmented

देव-दानव-यक्षाणाम् सर्प-गन्धर्व-रक्षसाम् अवध्यो ऽहम् भवेयम् वै वर एष वृतो मया

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
सर्प सर्प pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अवध्यो अवध्य pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
वर वर pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s