Original

सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् ।सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः ।धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः ॥ २९ ॥

Segmented

सो ऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महा-असुरम् सुर-शत्रुम् अमित्र-घ्नः त्रिलोक-ईशः इव अपरः धुन्धुमार इति ख्यातो नाम्ना समभवत् ततः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्त्रेण अस्त्र pos=n,g=m,c=3,n=s
दग्ध्वा दह् pos=vi
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
कुवलाश्वो कुवलाश्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
त्रिलोक त्रिलोक pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
धुन्धुमार धुन्धुमार pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i