Original

तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम ।तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् ।आससाद महातेजाः कुवलाश्वो महीपतिः ॥ २६ ॥

Segmented

तेषु क्रोध-अग्नि-दग्धेषु तदा भरत-सत्तम तम् प्रबुद्धम् महात्मानम् कुम्भकर्णम् इव अपरम् आससाद महा-तेजाः कुवलाश्वो महीपतिः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
क्रोध क्रोध pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
दग्धेषु दह् pos=va,g=m,c=7,n=p,f=part
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रबुद्धम् प्रबुध् pos=va,g=m,c=2,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कुवलाश्वो कुवलाश्व pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s