Original

मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ।क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ।सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥ २५ ॥

Segmented

मुख-जेन अग्निना क्रुद्धो लोकान् उद्वर्तयन्न् इव क्षणेन राज-शार्दूल पुरा इव कपिलः प्रभुः सगरस्य आत्मजान् क्रुद्धस् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
मुख मुख pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
उद्वर्तयन्न् उद्वर्तय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
इव इव pos=i
कपिलः कपिल pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सगरस्य सगर pos=n,g=m,c=6,n=s
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
क्रुद्धस् क्रुध् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan