Original

स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः ।क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ॥ २३ ॥

Segmented

स वध्यमानः संक्रुद्धः समुत्तस्थौ महा-बलः क्रुद्धः च अभक्षयत् तेषाम् शस्त्राणि विविधानि च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
समुत्तस्थौ समुत्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
अभक्षयत् भक्षय् pos=v,p=3,n=s,l=lan
तेषाम् तद् pos=n,g=m,c=6,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i