Original

कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः ।अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ।पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः ॥ २२ ॥

Segmented

कुवलाश्वस्य पुत्रैस् तु सर्वतः परिवारितः अभिद्रुतः शरैस् तीक्ष्णैः गदाभिः मुसलैः अपि पट्टिशैः परिघैः प्रासैः खड्गैः च विमलैः शितैः

Analysis

Word Lemma Parse
कुवलाश्वस्य कुवलाश्व pos=n,g=m,c=6,n=s
पुत्रैस् पुत्र pos=n,g=m,c=3,n=p
तु तु pos=i
सर्वतः सर्वतस् pos=i
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
अभिद्रुतः अभिद्रु pos=va,g=m,c=1,n=s,f=part
शरैस् शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
अपि अपि pos=i
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
pos=i
विमलैः विमल pos=a,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part