Original

सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः ।आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत् ।दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥ २० ॥

Segmented

सप्तभिः दिवसैः खात्वा दृष्टो धुन्धुः महा-बलः आसीद् घोरम् वपुस् तस्य वालुका-अन्तर्हितम् महत् दीप्यमानम् यथा सूर्यस् तेजसा भरत-ऋषभ

Analysis

Word Lemma Parse
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
दिवसैः दिवस pos=n,g=m,c=3,n=p
खात्वा खन् pos=vi
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
धुन्धुः धुन्धु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
वपुस् वपुस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वालुका वालुका pos=n,comp=y
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
दीप्यमानम् दीप् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
सूर्यस् सूर्य pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s