Original

अतिष्ठदेकपादेन कृशो धमनिसंततः ।तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो ॥ २ ॥

Segmented

अतिष्ठद् एक-पादेन कृशो धमनि-संततः तस्मै ब्रह्मा ददौ प्रीतो वरम् वव्रे स च प्रभो

Analysis

Word Lemma Parse
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
एक एक pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
कृशो कृश pos=a,g=m,c=1,n=s
धमनि धमनि pos=n,comp=y
संततः संतन् pos=va,g=m,c=1,n=s,f=part
तस्मै तद् pos=n,g=m,c=4,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s