Original

अर्णवं खानयामास कुवलाश्वो महीपतिः ।कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे ॥ १९ ॥

Segmented

अर्णवम् खानयामास कुवलाश्वो महीपतिः कुवलाश्वस्य पुत्रैस् तु तस्मिन् वै वालुका-अर्णवे

Analysis

Word Lemma Parse
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
खानयामास खानय् pos=v,p=3,n=s,l=lit
कुवलाश्वो कुवलाश्व pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
कुवलाश्वस्य कुवलाश्व pos=n,g=m,c=6,n=s
पुत्रैस् पुत्र pos=n,g=m,c=3,n=p
तु तु pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
वै वै pos=i
वालुका वालुका pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s