Original

नारायणेन कौरव्य तेजसाप्यायितस्तदा ।स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् ॥ १८ ॥

Segmented

नारायणेन कौरव्य तेजसा आप्यायितः तदा स गतो नृपतिः क्षिप्रम् पुत्रैस् तैः सर्वतोदिशम्

Analysis

Word Lemma Parse
नारायणेन नारायण pos=a,g=n,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
आप्यायितः आप्यायय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
नृपतिः नृपति pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
पुत्रैस् पुत्र pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i