Original

कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः ।देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥ १७ ॥

Segmented

कुवलाश्वस्य धुन्धोः च युद्ध-कौतूहल-अन्विताः देव-गन्धर्व-सहिताः समवैक्षन् महा-ऋषयः

Analysis

Word Lemma Parse
कुवलाश्वस्य कुवलाश्व pos=n,g=m,c=6,n=s
धुन्धोः धुन्धु pos=n,g=m,c=6,n=s
pos=i
युद्ध युद्ध pos=n,comp=y
कौतूहल कौतूहल pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
समवैक्षन् समवेक्ष् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p