Original

शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः ।विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः ॥ १५ ॥

Segmented

शीतः च वायुः प्रववौ प्रयाणे तस्य धीमतः विपांसुलाम् महीम् कुर्वन् ववर्ष च सुरेश्वरः

Analysis

Word Lemma Parse
शीतः शीत pos=a,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
विपांसुलाम् विपांसुल pos=a,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
ववर्ष वृष् pos=v,p=3,n=s,l=lit
pos=i
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s