Original

दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् ।देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः ॥ १४ ॥

Segmented

दिव्यैः च पुष्पैस् तम् देवाः समन्तात् पर्यवाकिरन् देव-दुन्दुभयः च एव नेदुः स्वयम् उदीरिताः

Analysis

Word Lemma Parse
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
pos=i
पुष्पैस् पुष्प pos=n,g=n,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
पर्यवाकिरन् पर्यवकृ pos=v,p=3,n=p,l=lan
देव देव pos=n,comp=y
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नेदुः नद् pos=v,p=3,n=p,l=lit
स्वयम् स्वयम् pos=i
उदीरिताः उदीरय् pos=va,g=m,c=1,n=p,f=part