Original

तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ १३ ॥

Segmented

तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत् एष श्रीमान् नृप-सुतः धुन्धुमारो भविष्यति

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
एष एतद् pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
नृप नृप pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
धुन्धुमारो धुन्धुमार pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt