Original

तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः ।उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया ॥ १२ ॥

Segmented

तम् आविशत् ततो विष्णुः भगवान् तेजसा प्रभुः उत्तङ्कस्य नियोगेन लोकानाम् हित-काम्या

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
उत्तङ्कस्य उत्तङ्क pos=n,g=m,c=6,n=s
नियोगेन नियोग pos=n,g=m,c=3,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s