Original

सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः ।प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् ॥ ११ ॥

Segmented

सहस्रैः एकविंशत्या पुत्राणाम् अरि-मर्दनः प्रायाद् उत्तङ्क-सहितः धुन्धोस् तस्य निवेशनम्

Analysis

Word Lemma Parse
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
एकविंशत्या एकविंशति pos=n,g=f,c=3,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
उत्तङ्क उत्तङ्क pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
धुन्धोस् धुन्धु pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s