Original

एतस्मिन्नेव काले तु सभृत्यबलवाहनः ।कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥ १० ॥

Segmented

एतस्मिन्न् एव काले तु स भृत्य-बल-वाहनः कुवलाश्वो नरपतिः अन्वितो बल-शालिनाम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
pos=i
भृत्य भृत्य pos=n,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
कुवलाश्वो कुवलाश्व pos=n,g=m,c=1,n=s
नरपतिः नरपति pos=n,g=m,c=1,n=s
अन्वितो अन्वित pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p