Original

मार्कण्डेय उवाच ।धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः ।स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥ १ ॥

Segmented

मार्कण्डेय उवाच धुन्धुः नाम महा-तेजाः तयोः पुत्रो महा-द्युतिः स तपो ऽतप्यत महन् महा-वीर्य-पराक्रमः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धुन्धुः धुन्धु pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तपो तपस् pos=n,g=n,c=2,n=s
ऽतप्यत तप् pos=v,p=3,n=s,l=lan
महन् महत् pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s