Original

भगवानुवाच ।प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम ।युवां हि वीर्यसंपन्नौ न वामस्ति समः पुमान् ॥ २१ ॥

Segmented

भगवान् उवाच प्रतिगृह्णे वरम् वीरौ ईप्सितः च वरो मम युवाम् हि वीर्य-सम्पन्नौ न वाम् अस्ति समः पुमान्

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिगृह्णे प्रतिग्रह् pos=v,p=1,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s
वीरौ वीर pos=n,g=m,c=8,n=d
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
pos=i
वरो वर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
युवाम् त्वद् pos=n,g=,c=1,n=d
हि हि pos=i
वीर्य वीर्य pos=n,comp=y
सम्पन्नौ सम्पद् pos=va,g=m,c=1,n=d,f=part
pos=i
वाम् त्वद् pos=n,g=,c=6,n=d
अस्ति अस् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s