Original

तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् ।न्यवारयदमेयात्मा समासाद्य नरोत्तमम् ॥ ९ ॥

Segmented

तम् उत्तङ्को महा-तेजाः सर्व-अस्त्र-विदुषाम् वरम् न्यवारयद् अमेय-आत्मा समासाद्य नरोत्तमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
न्यवारयद् निवारय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
नरोत्तमम् नरोत्तम pos=n,g=m,c=2,n=s