Original

पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः ।जगाम तपसे धीमांस्तपोवनममित्रहा ॥ ७ ॥

Segmented

पुत्र-संक्रामय्-श्रीः तु बृहदश्वो महीपतिः जगाम तपसे धीमांस् तपः-वनम् अमित्र-हा

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
संक्रामय् संक्रामय् pos=va,comp=y,f=part
श्रीः श्री pos=n,g=m,c=1,n=s
तु तु pos=i
बृहदश्वो बृहदश्व pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तपसे तपस् pos=n,g=n,c=4,n=s
धीमांस् धीमत् pos=a,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s