Original

जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ।बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः ॥ ४ ॥

Segmented

जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता श्रावस्तस्य तु दायादो बृहदश्वो महा-बलः बृहदश्व-सुतः च अपि कुवलाश्व इति स्मृतः

Analysis

Word Lemma Parse
जज्ञे जन् pos=v,p=3,n=s,l=lit
श्रावस्तको श्रावस्तक pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्रावस्ती श्रावस्ती pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
श्रावस्तस्य श्रावस्त pos=n,g=m,c=6,n=s
तु तु pos=i
दायादो दायाद pos=n,g=m,c=1,n=s
बृहदश्वो बृहदश्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
बृहदश्व बृहदश्व pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
कुवलाश्व कुवलाश्व pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part