Original

विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान् ।आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥ ३ ॥

Segmented

विष्वगश्वः पृथोः पुत्रस् तस्माद् आर्द्रस् तु आर्द्रस्य युवनाश्वस् तु श्रावस्तस् तस्य च आत्मजः

Analysis

Word Lemma Parse
विष्वगश्वः विष्वगश्व pos=n,g=m,c=1,n=s
पृथोः पृथु pos=n,g=m,c=6,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
आर्द्रस् आर्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
आर्द्रस्य आर्द्र pos=n,g=m,c=6,n=s
युवनाश्वस् युवनाश्व pos=n,g=m,c=1,n=s
तु तु pos=i
श्रावस्तस् श्रावस्त pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s