Original

न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते ।निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ॥ २७ ॥

Segmented

न हि धुन्धुः महा-तेजाः तेजसा अल्पेन शक्यते निर्दग्धुम् पृथिवी-पालैः स हि वर्ष-शतैः अपि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
धुन्धुः धुन्धु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अल्पेन अल्प pos=a,g=n,c=3,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
निर्दग्धुम् निर्दह् pos=vi
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वर्ष वर्ष pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i