Original

विष्णुना च वरो दत्तो मम पूर्वं ततो वधे ।यस्तं महासुरं रौद्रं वधिष्यति महीपतिः ।तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् ॥ २५ ॥

Segmented

विष्णुना च वरो दत्तो मम पूर्वम् ततो वधे यस् तम् महा-असुरम् रौद्रम् वधिष्यति महीपतिः तेजस् तम् वैष्णवम् इति प्रवेक्ष्यति दुरासदम्

Analysis

Word Lemma Parse
विष्णुना विष्णु pos=n,g=m,c=3,n=s
pos=i
वरो वर pos=n,g=m,c=1,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पूर्वम् पूर्वम् pos=i
ततो ततस् pos=i
वधे वध pos=n,g=m,c=7,n=s
यस् यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
वधिष्यति वध् pos=v,p=3,n=s,l=lrt
महीपतिः महीपति pos=n,g=m,c=1,n=s
तेजस् तेजस् pos=n,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वैष्णवम् वैष्णव pos=a,g=n,c=1,n=s
इति इति pos=i
प्रवेक्ष्यति प्रविश् pos=v,p=3,n=s,l=lrt
दुरासदम् दुरासद pos=a,g=n,c=1,n=s