Original

त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः ।तेजसा तव तेजश्च विष्णुराप्याययिष्यति ॥ २४ ॥

Segmented

त्वम् हि तस्य विनाशाय पर्याप्त इति मे मतिः तेजसा तव तेजः च विष्णुः आप्याययिष्यति

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
पर्याप्त पर्याप् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
आप्याययिष्यति आप्यायय् pos=v,p=3,n=s,l=lrt