Original

तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ।तं विनाशय राजेन्द्र लोकानां हितकाम्यया ।लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे ॥ २३ ॥

Segmented

तेन राजन् न शक्नोमि तस्मिन् स्थातुम् स्व आश्रमे तम् विनाशय राज-इन्द्र लोकानाम् हित-काम्या लोकाः स्वस्था भवन्तु अद्य तस्मिन् विनिहते ऽसुरे

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
तस्मिन् तद् pos=n,g=m,c=7,n=s
स्थातुम् स्था pos=vi
स्व स्व pos=a,g=m,c=7,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
विनाशय विनाशय् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
स्वस्था स्वस्थ pos=a,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
अद्य अद्य pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
ऽसुरे असुर pos=n,g=m,c=7,n=s