Original

तस्य निःश्वासवातेन रज उद्धूयते महत् ।आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ।सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् ॥ २२ ॥

Segmented

तस्य निःश्वास-वातेन रज उद्धूयते महत् आदित्य-पन्थाम् आवृत्य सप्ताहम् भूमि-कम्पनम् स विस्फुलिङ्गम् स ज्वालम् स धूमम् हि अति दारुणम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
निःश्वास निःश्वास pos=n,comp=y
वातेन वात pos=n,g=m,c=3,n=s
रज रजस् pos=n,g=n,c=1,n=s
उद्धूयते उद्धू pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
आदित्य आदित्य pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
सप्ताहम् सप्ताह pos=n,g=m,c=2,n=s
भूमि भूमि pos=n,comp=y
कम्पनम् कम्पन pos=n,g=n,c=1,n=s
pos=i
विस्फुलिङ्गम् विस्फुलिङ्ग pos=n,g=n,c=1,n=s
pos=i
ज्वालम् ज्वाल pos=n,g=n,c=1,n=s
pos=i
धूमम् धूम pos=n,g=n,c=1,n=s
हि हि pos=i
अति अति pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s