Original

क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै ।संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते ।यदा तदा भूश्चलति सशैलवनकानना ॥ २१ ॥

Segmented

क्रूरस्य स्वपतस् तस्य वालुका-अन्तर्हितस्य वै संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते यदा तदा भूः चलति स शैल-वन-कानना

Analysis

Word Lemma Parse
क्रूरस्य क्रूर pos=a,g=m,c=6,n=s
स्वपतस् स्वप् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वालुका वालुका pos=n,comp=y
अन्तर्हितस्य अन्तर्धा pos=va,g=m,c=6,n=s,f=part
वै वै pos=i
संवत्सरस्य संवत्सर pos=n,g=m,c=6,n=s
पर्यन्ते पर्यन्त pos=n,g=m,c=7,n=s
निःश्वासः निःश्वास pos=n,g=m,c=1,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat
यदा यदा pos=i
तदा तदा pos=i
भूः भू pos=n,g=f,c=1,n=s
चलति चल् pos=v,p=3,n=s,l=lat
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
कानना कानन pos=n,g=f,c=1,n=s