Original

तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा ।प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ॥ २० ॥

Segmented

तम् विनाशय भद्रम् ते मा ते बुद्धिः अतो ऽन्यथा प्राप्स्यसे महतीम् कीर्तिम् शाश्वतीम् अव्ययाम् ध्रुवाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विनाशय विनाशय् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
महतीम् महत् pos=a,g=f,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
अव्ययाम् अव्यय pos=a,g=f,c=2,n=s
ध्रुवाम् ध्रुव pos=a,g=f,c=2,n=s