Original

शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ।अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ॥ २ ॥

Segmented

शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् अनेनाः च अपि काकुत्स्थः पृथुः च अनेनस् सुतः

Analysis

Word Lemma Parse
शशादस्य शशाद pos=n,g=m,c=6,n=s
तु तु pos=i
दायादः दायाद pos=n,g=m,c=1,n=s
ककुत्स्थो ककुत्स्थ pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अनेनाः अनेनस् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
पृथुः पृथु pos=n,g=m,c=1,n=s
pos=i
अनेनस् अनेनस् pos=a,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s