Original

अवध्यो देवतानां स दैत्यानामथ रक्षसाम् ।नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः ।अवाप्य स वरं राजन्सर्वलोकपितामहात् ॥ १९ ॥

Segmented

अवध्यो देवतानाम् स दैत्यानाम् अथ रक्षसाम् नागानाम् अथ यक्षाणाम् गन्धर्वाणाम् च सर्वशः अवाप्य स वरम् राजन् सर्व-लोक-पितामहात्

Analysis

Word Lemma Parse
अवध्यो अवध्य pos=a,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
तद् pos=n,g=m,c=1,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
अथ अथ pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
नागानाम् नाग pos=n,g=m,c=6,n=p
अथ अथ pos=i
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
अवाप्य अवाप् pos=vi
तद् pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहात् पितामह pos=n,g=m,c=5,n=s