Original

शेते लोकविनाशाय तप आस्थाय दारुणम् ।त्रिदशानां विनाशाय लोकानां चापि पार्थिव ॥ १८ ॥

Segmented

शेते लोक-विनाशाय तप आस्थाय दारुणम् त्रिदशानाम् विनाशाय लोकानाम् च अपि पार्थिव

Analysis

Word Lemma Parse
शेते शी pos=v,p=3,n=s,l=lat
लोक लोक pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
तप तपस् pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
दारुणम् दारुण pos=a,g=n,c=2,n=s
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
विनाशाय विनाश pos=n,g=m,c=4,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s