Original

अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः ।तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ॥ १७ ॥

Segmented

अन्तः भूमि-गतः राजन् वसति अमित-विक्रमः तम् निहत्य महा-राज वनम् त्वम् गन्तुम् अर्हसि

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
भूमि भूमि pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वसति वस् pos=v,p=3,n=s,l=lat
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वनम् वन pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat