Original

तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः ।मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः ॥ १६ ॥

Segmented

तत्र रौद्रो दानव-इन्द्रः महा-वीर्य-पराक्रमः मधु-कैटभयोः पुत्रो धुन्धुः नाम सु दारुणः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
रौद्रो रौद्र pos=a,g=m,c=1,n=s
दानव दानव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
मधु मधु pos=n,comp=y
कैटभयोः कैटभ pos=n,g=m,c=6,n=d
पुत्रो पुत्र pos=n,g=m,c=1,n=s
धुन्धुः धुन्धु pos=n,g=m,c=1,n=s
नाम नाम pos=i
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s