Original

समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः ।बहुयोजनविस्तीर्णो बहुयोजनमायतः ॥ १५ ॥

Segmented

समुद्रो वालुका-पूर्णः उज्जानक इति स्मृतः बहु-योजन-विस्तीर्णः बहु-योजनम् आयतः

Analysis

Word Lemma Parse
समुद्रो समुद्र pos=n,g=m,c=1,n=s
वालुका वालुका pos=n,comp=y
पूर्णः पूर्ण pos=a,g=m,c=1,n=s
उज्जानक उज्जानक pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णः विस्तृ pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतः आयम् pos=va,g=m,c=1,n=s,f=part