Original

निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव ।ममाश्रमसमीपे वै समेषु मरुधन्वसु ॥ १४ ॥

Segmented

निरुद्विग्नस् तपः चर्तुम् न हि शक्नोमि पार्थिव मे आश्रम-समीपे वै समेषु मरु-धन्वन्

Analysis

Word Lemma Parse
निरुद्विग्नस् निरुद्विग्न pos=a,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चर्तुम् चर् pos=vi
pos=i
हि हि pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
आश्रम आश्रम pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s
वै वै pos=i
समेषु सम pos=n,g=m,c=7,n=p
मरु मरु pos=n,comp=y
धन्वन् धन्वन् pos=n,g=m,c=7,n=p