Original

ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते ।प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः ।रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ॥ १३ ॥

Segmented

ईदृशो न हि राज-इन्द्र धर्मः क्वचन दृश्यते प्रजानाम् पालने यो वै पुरा राजर्षिभिः कृतः रक्षितव्याः प्रजा राज्ञा तास् त्वम् रक्षितुम् अर्हसि

Analysis

Word Lemma Parse
ईदृशो ईदृश pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
क्वचन क्वचन pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पालने पालन pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
पुरा पुरा pos=i
राजर्षिभिः राजर्षि pos=n,g=m,c=3,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part
रक्षितव्याः रक्ष् pos=va,g=f,c=1,n=p,f=krtya
प्रजा प्रजा pos=n,g=f,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
तास् तद् pos=n,g=f,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
रक्षितुम् रक्ष् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat