Original

त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥ ११ ॥

Segmented

त्वया हि पृथिवी राजन् रक्ष्यमाणा महात्मना भविष्यति निरुद्विग्ना न अरण्यम् गन्तुम् अर्हसि

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रक्ष्यमाणा रक्ष् pos=va,g=f,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
निरुद्विग्ना निरुद्विग्न pos=a,g=f,c=1,n=s
pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat