Original

उत्तङ्क उवाच ।भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि ।निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि ॥ १० ॥

Segmented

उत्तङ्क उवाच भवता रक्षणम् कार्यम् तत् तावत् कर्तुम् अर्हसि निरुद्विग्ना वयम् राजंस् त्वद्-प्रसादात् वसेमहि

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवता भवत् pos=a,g=m,c=3,n=s
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
तावत् तावत् pos=i
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
निरुद्विग्ना निरुद्विग्न pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=n,c=5,n=s
वसेमहि वस् pos=v,p=1,n=p,l=vidhilin