Original

मार्कण्डेय उवाच ।इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् ।प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥ १ ॥

Segmented

मार्कण्डेय उवाच इक्ष्वाकौ संस्थिते राजञ् शशादः पृथिवीम् इमाम् प्राप्तः परम-धर्म-आत्मा सो ऽयोध्यायाम् नृपो ऽभवत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इक्ष्वाकौ इक्ष्वाकु pos=n,g=m,c=7,n=s
संस्थिते संस्था pos=va,g=m,c=7,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
शशादः शशाद pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
नृपो नृप pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan