Original

उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम् ।आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो ॥ ९ ॥

Segmented

उत्तङ्कस् तु महा-राज तपो ऽतप्यत् सु दुश्चरम् आरिराधयिषुः विष्णुम् बहून् वर्ष-गणान् विभो

Analysis

Word Lemma Parse
उत्तङ्कस् उत्तङ्क pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तपो तपस् pos=n,g=n,c=2,n=s
ऽतप्यत् तप् pos=v,p=3,n=s,l=lan
सु सु pos=i
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s
आरिराधयिषुः आरिराधयिषु pos=a,g=m,c=1,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
बहून् बहु pos=a,g=m,c=2,n=p
वर्ष वर्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
विभो विभु pos=a,g=m,c=8,n=s