Original

महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत ।मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥ ८ ॥

Segmented

महा-ऋषिः विश्रुतस् तात उत्तङ्क इति भारत मरु-धन्वन् रम्येषु आश्रमस् तस्य कौरव

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
विश्रुतस् विश्रु pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=1,n=s
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
इति इति pos=i
भारत भारत pos=a,g=m,c=8,n=s
मरु मरु pos=n,comp=y
धन्वन् धन्वन् pos=n,g=m,c=7,n=p
रम्येषु रम्य pos=a,g=m,c=7,n=p
आश्रमस् आश्रम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कौरव कौरव pos=n,g=m,c=8,n=s