Original

यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः ।धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥ ७ ॥

Segmented

यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः धुन्धुमार-त्वम् अगमत् तत् शृणुष्व महीपते

Analysis

Word Lemma Parse
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
कुवलाश्वो कुवलाश्व pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
धुन्धुमार धुन्धुमार pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तत् तद् pos=n,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
महीपते महीपति pos=n,g=m,c=8,n=s