Original

मार्कण्डेय उवाच ।हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर ।धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥ ६ ॥

Segmented

मार्कण्डेय उवाच हन्त ते कथयिष्यामि शृणु राजन् युधिष्ठिर धर्मिष्ठम् इदम् आख्यानम् धुन्धुमारस्य तत् शृणु

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
धर्मिष्ठम् धर्मिष्ठ pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
धुन्धुमारस्य धुन्धुमार pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot