Original

एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम ।विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः ॥ ५ ॥

Segmented

एतद् इच्छामि तत्त्वेन ज्ञातुम् भार्गव-सत्तम विपर्यस्तम् यथा नाम कुवलाश्वस्य धीमतः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
ज्ञातुम् ज्ञा pos=vi
भार्गव भार्गव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
विपर्यस्तम् विपर्यस्त pos=a,g=n,c=1,n=s
यथा यथा pos=i
नाम नामन् pos=n,g=n,c=1,n=s
कुवलाश्वस्य कुवलाश्व pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s