Original

कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः ।कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥ ४ ॥

Segmented

कुवलाश्व इति ख्यात इक्ष्वाकुः अपराजितः कथम् नाम विपर्यासाद् धुन्धुमार-त्वम् आगतः

Analysis

Word Lemma Parse
कुवलाश्व कुवलाश्व pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यात ख्या pos=va,g=m,c=1,n=s,f=part
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
नाम नाम pos=i
विपर्यासाद् विपर्यास pos=n,g=m,c=5,n=s
धुन्धुमार धुन्धुमार pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part